Essay on Mahatma Gandhi in Sanskrit

This post is an essay on Mahatma Gandhi in Sanskrit.

महात्मा गान्धिमहोदयः इति विषये संस्कृते निबन्धः।

महात्मा गांधी पर संस्कृत निबंध।

English and Hindi translation is also given for better understanding.

This essay can be referenced by school students and Sanskrit learners.

Sanskrit Essay on Mahatma Gandhi

Table of Contents

Video of Essay on Mahatma Gandhi in Sanskrit

भारतदेशे अनेके नेतारः अभवन्। तेषु महात्मा गन्धिमहोदयः एकः प्रसिद्धः नेता।

‘मोहनदास​-करमचंद​-गान्धि; इति तस्य पूर्णं नाम​। गुजरातराज्ये ‘पोरबंदर’ इति तस्य जन्मस्थानम्। ‘२ अक्टूबर् १८६९’ इति दिनाङ्के महोदयस्य जन्म अभवत्। ‘पुतलीबाई’ इति तस्य मातुः नाम तथा च ‘करमचंद​’ इति तस्य पितुः नाम​। ‘कस्तुरबा’ इति तस्य भार्यायाः नाम​।तस्य शिक्षणं राजकोटनगरस्य विद्यालये अभवत्। सः अनन्तरम् उच्चशिक्षायै इंग्लंडदेशम् अगच्छत्। तत्र सः ‘बॅरिस्टर​’ इति उपधिं प्राप्नोत्।

महात्मा गान्धिमहोदयः सत्पुरुषः आसीत्। सः सदा सत्यं वदति स्म। ‘अहिंसा परमो धर्मः’ इति तस्य तत्त्वम्। तस्य दाण्डीयात्रा प्रसिद्धा। सत्याग्रहः तथा असहकार​-आन्दोलनम् इति तस्य द्वौ महत्त्वपूर्णौ भागौ। ‘महात्मा’ इति तस्य उपाधिः। एषः भारतमातुः महान् सुपुत्रः।

सः भारतस्य राष्ट्रपिता एव​। भारतस्य स्वतन्त्रतायै सः बहूनि प्रयत्नानि अकरोत्। ‘३० जानेवरी १९४८’ इति दिनाङ्के सः दिवङ्गतः। एषः भारतीयानां प्रियः नेता अस्ति।

mahātmā gāndhimahodayaḥ iti viṣaye saṃskṛte nibandhaḥ।

bhāratadeśe aneke netāraḥ abhavan। teṣu mahātmā gandhimahodayaḥ ekaḥ prasiddhaḥ netā।

‘mohanadāsa​-karamacaṃda​-gāndhi; iti tasya pūrṇaṃ nāma​। gujarātarājye ‘porabaṃdara’ iti tasya janmasthānam। ‘2 akṭūbar 1869’ iti dināṅke mahodayasya janma abhavat। ‘putalībāī’ iti tasya mātuḥ nāma tathā ca ‘karamacaṃda​’ iti tasya pituḥ nāma​। ‘kasturabā’ iti tasya bhāryāyāḥ nāma​।tasya śikṣaṇaṃ rājakoṭanagarasya vidyālaye abhavat। saḥ anantaram uccaśikṣāyai iṃglaṃḍadeśam agacchat। tatra saḥ ‘baॅrisṭara​’ iti upadhiṃ prāpnot।

mahātmā gāndhimahodayaḥ satpuruṣaḥ āsīt। saḥ sadā satyaṃ vadati sma। ‘ahiṃsā paramo dharmaḥ’ iti tasya tattvam। tasya dāṇḍīyātrā prasiddhā। satyāgrahaḥ tathā asahakāra​-āndolanam iti tasya dvau mahattvapūrṇau bhāgau। ‘mahātmā’ iti tasya upādhiḥ। eṣaḥ bhāratamātuḥ mahān suputraḥ।

saḥ bhāratasya rāṣṭrapitā eva​। bhāratasya svatantratāyai saḥ bahūni prayatnāni akarot। ’30 jānevarī 1948′ iti dināṅke saḥ divaṅgataḥ। eṣaḥ bhāratīyānāṃ priyaḥ netā asti।

Essay on Mahatma Gandhi

There have been many leaders in India. Mahatma Gandhi is one of the most famous leaders of India.

Mohandas Karamchand Gandhi is his full name. Porbandar, Gujarat is his birthplace. He was born on 2 October 1869. His mother’s name was Putalibai and his father’s name was Karamchand. His wife’s name is Kasturba. He studied in Rajkot. Later on, he went to the UK for higher studies. There he received the degree of Barrister.

Mahatma Gandhi was a great human being. He spoke only the truth. ‘Ahimsa is the greatest way’ was his core principle. His Salt-march is also famous. Satyagraha and Asahakar-aandolan were two of the most important campaigns of his work. He was given the title ‘Mahatma’ by the people.He was a great son of India.

He is also known as the Father of India. He has contributed greatly to the Indian Independence Movement. He passed away on 30 January 1948. He is a very popular leader of India.

महात्मा गांधी पर निबंध

भारत में कई नेता हुए हैं। महात्मा गांधी भारत के सबसे प्रसिद्ध नेताओं में से एक हैं।

उनका पूरा नाम मोहनदास करमचंद गांधी है। पोरबंदर, गुजरात उनका जन्मस्थान है। उनका जन्म २ अक्टूबर १८६९ को हुआ था। उनकी माता का नाम पुतलीबाई और उनके पिता का नाम करमचंद था। उनकी पत्नी का नाम कस्तूरबा है। उन्होंने राजकोट में पढ़ाई की। बाद में वे उच्च शिक्षा के लिए यूके चले गए। वहां उन्होंने बैरिस्टर की उपाधि प्राप्त की।

महात्मा गांधी एक महान इंसान थे। उन्होंने केवल सच बोला। ‘अहिंसा सबसे बड़ा मार्ग है’ उनका मूल सिद्धांत था। उनका साल्ट-मार्च भी प्रसिद्ध है। सत्याग्रह और असहकार-आंदोलन उनके काम के दो सबसे महत्वपूर्ण अभियान थे। लोगों ने उन्हें ‘महात्मा’ की उपाधि दी । वे भारत के महान सपूत थे।

उन्हें भारत का पिता भी कहा जाता है। उन्होंने भारतीय स्वतंत्रता आंदोलन में बहुत योगदान दिया है। ३० जानेवरी १९४८ को उनका निधन हो गया। वे भारत के बहुत लोकप्रिय नेता हैं।

Internet

Importance of Machines

Importance of Art

Importance of Art

Republic Day of India

Republic Day of India

Examination

Examination

Pandita Ramabai

Pandita Ramabai

Cricket

Teachers Day

Navaratri

The Experience of Covid

Essay on Ganeshotsav

Essay on Ganeshotsav

My Family

Importance of Indian Festivals

Importance of Discipline

Importance of Discipline

Importance of Sports

Importance of Sports

Television

Nutritious Diet

Crow

Books My Friend

Lokmanya Tilak

Lokmanya Tilak

Deer

Importance of Knowledge

Makar Sankranti

Makar Sankranti

Cuckoo

Indian National Flag

Importance of Cleanliness

Importance of Cleanliness

Importance of Exercise

Importance of Exercise

Christmas

Importance of Water

Shiva

Summer Season

Rainy Season

Rainy Season

My Home

My favourite Teacher

Farmer

Indian Independence Day

Raksha Bandhan

Raksha Bandhan

International Yoga Day

International Yoga Day

World Environment Day

World Environment Day

River Ganga

River Ganga

Shri Rama

Abdul Kalam

Goddess Saraswati

Goddess Saraswati

Lion

Sanskrit Language

Cow

Festival of Holi

Shri Krishna

Shri Krishna

My Country

Shri Ganesha

My Body

Other Interesting Sections

mahatma gandhi essay sanskrit mein

Learn about Sanskrit Axioms which is a statement or proposition which is regarded as being established, accepted, or self-evidently true.

Sanskrit Proverbs

Learn about Sanskrit Proverbs which are a short, well-known saying, stating a general truth or piece of advice.

mahatma gandhi essay sanskrit mein

Learn about Shloka or shlokas in Sanskrit which consists of four padas of 8 syllables each, or of two half-verses of 16 syllables each.

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Save my name, email, and website in this browser for the next time I comment.

  • Privacy Policy
  • Sanskrit Essays
  • Sanskrit Translation
  • Sanskrit Dictionary
  • Panchatantra stories

Other Useful Links

  • उपदेश श्लोक
  • संस्कृत स्लोगन
  • संस्कृत अनुवाद
  • संस्कृत गिनती
  • संस्कृत शब्दकोष
  • गायत्री मंत्र
  • बच्चों के नाम
  • श्री दुर्गा सप्तश्लोकी
  • संस्कृत निबंध
  • प्रमुख श्लोक
  • संस्कृत श्लोक
  • दुर्गा मंत्र
  • सरस्वती मंत्र
  • लक्ष्मी मंत्र
  • श्री कृष्ण मंत्र
  • वाल्मीकि रामायण श्लोक
  • परोपकार श्लोक
  • व्यायाम श्लोक
  • चाणक्य नीति श्लोक
  • विदुर नीति श्लोक
  • भगवद् गीता श्लोक
  • विद्या श्लोक
  • प्रार्थना श्लोक
  • सुभाषितानि श्लोक
  • yada yada hi dharmasya

Popular Sanskrit Slokas

  • satyamev jayate
  • saraswati mantra
  • sanskrit shlok
  • sanskrit words
  • sanskrit baby boy names
  • sanskrit names

Recently Added Slokas

  • ganpati mantra
  • sanskrit names for girls
  • panchatantra stories in english
  • sanskrit quotes

Sanskrit Vocabulary

  • Jewels Names in Sanskrit
  • Sanskrit Word For War
  • Sanskrit Word For Peace
  • Respectful Words in Sanskrit
  • Stationery/Writing Material Names in Sanskrit
  • Post Office Material Names in Sanskrit
  • Human Body Parts Names in Sanskrit
  • Flowers Names in Sanskrit
  • Internet/Technology Words in Sanskrit
  • Domestic Animal Namesin Sanskrit
  • Zodiac Signs Names in Sanskrit
  • Sanskrit Names of Time Periods
  • Planet Names in Sanskrit
  • Profession Names in Sanskrit
  • Sanskrit Names of Feelings & Emotions
  • Kitchen Equipment Names in Sanskrit
  • Vegetable Names in Sanskrit
  • Fruits Names in Sanskrit
  • Relationship Terms in Sanskrit
  • Finger Names in Sanskrit
  • Basic Sanskrit Words
  • Sanskrit Words For Conversation
  • Surya Namaskara Mantra Meaning

Sanskrit Essay On Mahatma Gandhi(महात्मा गाँधी संस्कृत निबंध)

' src=

प्रिय नेता (महात्मा गाँधी)

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति । यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते । यशः शरीरेण ते सदा जीवन्ति । महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत् । सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत् । मनसि वचसि कर्मणि च तस्य एकता आसीत् । अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत । तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा । सः महापुरुषः अपरः बुद्धः आसीत् । सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत् ।

हिन्दी अनुवाद : हमलोगों का प्रियनेता राष्ट्रपिता महात्मा गाँधी है । वह मर कर भी जीवित है । यशस्वी व्यक्ति भौतिक शरीर से मरते हैं । यश शरीर के रूप में वह सदा जीवित रहते हैं । महात्मा गाँधी गुर्जर भारतीय थे । सत्यबोलना, सत्याचरण करना उनके जीवन का आदर्श था । उनके मन, वचन और कर्म में समानता था । अफ्रीका देश में ख्याति प्राप्त कर स्वदेश लौटकर स्वतंत्रता आंदोलन में सत्याग्रह किए और देश उनको पिता मान लिया । उनके प्रयास से ही हमलोगों को स्वतंत्रता मिला । वह महापुरुष दूसरे बुद्ध का अवतार था । सत्य अहिंसा में उनको दृढ़ विशवास था ।

Also Read: Essay on Paropkar Essay on Plantation Essay on Vidya Essay on Vyayam Essay on Women Education Essay on Rain/Rainy Season

Loved Reading! Share this post:

Related articles, राजस्थानराज्यम् (rajasthan ).

' src=

यमुनानदी (Yamuna )

sanskrit essay on river ganga

Sanskrit Essay on River Ganges/Ganga(गङ्गानदी)

sanskrit essay on kedarnath

Sanskrit Essay on Kedarnath (केदारनाथः)

HindiVyakran

  • नर्सरी निबंध
  • सूक्तिपरक निबंध
  • सामान्य निबंध
  • दीर्घ निबंध
  • संस्कृत निबंध
  • संस्कृत पत्र
  • संस्कृत व्याकरण
  • संस्कृत कविता
  • संस्कृत कहानियाँ
  • संस्कृत शब्दावली
  • Group Example 1
  • Group Example 2
  • Group Example 3
  • Group Example 4
  • संवाद लेखन
  • जीवन परिचय
  • Premium Content
  • Message Box
  • Horizontal Tabs
  • Vertical Tab
  • Accordion / Toggle
  • Text Columns
  • Contact Form
  • विज्ञापन

Header$type=social_icons

  • commentsSystem

महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit

महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit : महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्त्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्।

महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit 

Mahatma Gandhi Essay Sanskrit

I love it website

Thank you...

Please Gandhi jayanthi in Sanskrit

Good website

Very useful for Sanskrit examination😍😄

Good line par eas ka hendi be hota to acha lagta par ya to tum par depend ha na

its nice but translate in english also

Very useful paragraph

Not thanks 😵😵

Advertisement

Put your ad code here, 100+ social counters$type=social_counter.

  • fixedSidebar
  • showMoreText

/gi-clock-o/ WEEK TRENDING$type=list

  • गम् धातु के रूप संस्कृत में – Gam Dhatu Roop In Sanskrit गम् धातु के रूप संस्कृत में – Gam Dhatu Roop In Sanskrit यहां पढ़ें गम् धातु रूप के पांचो लकार संस्कृत भाषा में। गम् धातु का अर्थ होता है जा...

' border=

  • दो मित्रों के बीच परीक्षा को लेकर संवाद - Do Mitro ke Beech Pariksha Ko Lekar Samvad Lekhan दो मित्रों के बीच परीक्षा को लेकर संवाद लेखन : In This article, We are providing दो मित्रों के बीच परीक्षा को लेकर संवाद , परीक्षा की तैयार...

RECENT WITH THUMBS$type=blogging$m=0$cate=0$sn=0$rm=0$c=4$va=0

  • 10 line essay
  • 10 Lines in Gujarati
  • Aapka Bunty
  • Aarti Sangrah
  • Akbar Birbal
  • anuched lekhan
  • asprishyata
  • Bahu ki Vida
  • Bengali Essays
  • Bengali Letters
  • bengali stories
  • best hindi poem
  • Bhagat ki Gat
  • Bhagwati Charan Varma
  • Bhishma Shahni
  • Bhor ka Tara
  • Boodhi Kaki
  • Chandradhar Sharma Guleri
  • charitra chitran
  • Chief ki Daawat
  • Chini Feriwala
  • chitralekha
  • Chota jadugar
  • Claim Kahani
  • Dairy Lekhan
  • Daroga Amichand
  • deshbhkati poem
  • Dharmaveer Bharti
  • Dharmveer Bharti
  • Diary Lekhan
  • Do Bailon ki Katha
  • Dushyant Kumar
  • Eidgah Kahani
  • Essay on Animals
  • festival poems
  • French Essays
  • funny hindi poem
  • funny hindi story
  • German essays
  • Gujarati Nibandh
  • gujarati patra
  • Guliki Banno
  • Gulli Danda Kahani
  • Haar ki Jeet
  • Harishankar Parsai
  • hindi grammar
  • hindi motivational story
  • hindi poem for kids
  • hindi poems
  • hindi rhyms
  • hindi short poems
  • hindi stories with moral
  • Information
  • Jagdish Chandra Mathur
  • Jahirat Lekhan
  • jainendra Kumar
  • jatak story
  • Jayshankar Prasad
  • Jeep par Sawar Illian
  • jivan parichay
  • Kashinath Singh
  • kavita in hindi
  • Kedarnath Agrawal
  • Khoyi Hui Dishayen
  • Kya Pooja Kya Archan Re Kavita
  • Madhur madhur mere deepak jal
  • Mahadevi Varma
  • Mahanagar Ki Maithili
  • Main Haar Gayi
  • Maithilisharan Gupt
  • Majboori Kahani
  • malayalam essay
  • malayalam letter
  • malayalam speech
  • malayalam words
  • Mannu Bhandari
  • Marathi Kathapurti Lekhan
  • Marathi Nibandh
  • Marathi Patra
  • Marathi Samvad
  • marathi vritant lekhan
  • Mohan Rakesh
  • Mohandas Naimishrai
  • MOTHERS DAY POEM
  • Narendra Sharma
  • Nasha Kahani
  • Neeli Jheel
  • nursery rhymes
  • odia letters
  • Panch Parmeshwar
  • panchtantra
  • Parinde Kahani
  • Paryayvachi Shabd
  • Poos ki Raat
  • Portuguese Essays
  • Punjabi Essays
  • Punjabi Letters
  • Punjabi Poems
  • Raja Nirbansiya
  • Rajendra yadav
  • Rakh Kahani
  • Ramesh Bakshi
  • Ramvriksh Benipuri
  • Rani Ma ka Chabutra
  • Russian Essays
  • Sadgati Kahani
  • samvad lekhan
  • Samvad yojna
  • Samvidhanvad
  • Sandesh Lekhan
  • sanskrit biography
  • Sanskrit Dialogue Writing
  • sanskrit essay
  • sanskrit grammar
  • sanskrit patra
  • Sanskrit Poem
  • sanskrit story
  • Sanskrit words
  • Sara Akash Upanyas
  • Savitri Number 2
  • Shankar Puntambekar
  • Sharad Joshi
  • Shatranj Ke Khiladi
  • short essay
  • spanish essays
  • Striling-Pulling
  • Subhadra Kumari Chauhan
  • Subhan Khan
  • Sudha Arora
  • Sukh Kahani
  • suktiparak nibandh
  • Suryakant Tripathi Nirala
  • Swarg aur Prithvi
  • Tasveer Kahani
  • Telugu Stories
  • UPSC Essays
  • Usne Kaha Tha
  • Vinod Rastogi
  • Wahi ki Wahi Baat
  • Yahi Sach Hai kahani
  • Yoddha Kahani
  • Zaheer Qureshi
  • कहानी लेखन
  • कहानी सारांश
  • तेनालीराम
  • मेरी माँ
  • लोककथा
  • शिकायती पत्र
  • सूचना लेखन
  • हजारी प्रसाद द्विवेदी जी
  • हिंदी कहानी

RECENT$type=list-tab$date=0$au=0$c=5

Replies$type=list-tab$com=0$c=4$src=recent-comments, random$type=list-tab$date=0$au=0$c=5$src=random-posts, /gi-fire/ year popular$type=one.

  • अध्यापक और छात्र के बीच संवाद लेखन - Adhyapak aur Chatra ke Bich Samvad Lekhan अध्यापक और छात्र के बीच संवाद लेखन : In This article, We are providing अध्यापक और विद्यार्थी के बीच संवाद लेखन and Adhyapak aur Chatra ke ...

' border=

Join with us

Footer Logo

Footer Social$type=social_icons

  • loadMorePosts
  • relatedPostsText
  • relatedPostsNum

महात्मा गांधी पर संस्कृत निबंध | Sanskrit Essay On Mahatma Gandhi

Sanskrit Essay On Mahatma Gandhi

यदि आप भी महात्मा गांधी पर संस्कृत में निबंध लिखना और पढ़ना सीखना चाहते हैं तो आप बिल्कुल सही जगह पर आए हैं। क्योंकि इस लेख में आपको Sanskrit essay on Mahatma Gandhi के बारे में बहुत ही सरल एवं शुद्ध भाषा में सटीक जानकारी दी गई है।

Table of Contents

महात्मा गांधी पर संस्कृत निबंध (Sanskrit Essay On Mahatma Gandhi)

राष्ट्रपितुः महात्मनः गाँधीमहोदस्य प्रयत्ननेनैव भारतं स्वतन्त्रमभूत्। तस्य महान् उपकारः परि विद्यते। स्वतन्त्रता संग्रामे पं. जवाहरलाल नेहरू, देशरत्न राजेन्द्र प्रसादः, सरदार बल्लभभाई लः, मो. अब्दुल कलाम आजादः, चक्रवर्ती राजगोपालाचारी, सुभाषचन्द्र बोस आदि नेतारः तस्य यकाः आसन्। महात्मा गाँधी इमं देशं स्वतन्त्रं विधाय अत्र प्रजातन्त्रशासनम् स्थापितवान्। महात्मागाँधी ‘ हरिजन ‘, ‘ नवजीवन ‘ इत्यादि मातृभाषासमाचार पत्र: ‘ यंगइंडिया ‘ आंग्लसमाचारपत्रेण इमं देशम् शिक्षितवान्। महात्मा गान्धी सत्यस्य अहिंसायाश्च उपासकः आसीत्। अस्य महापुरुषस्य जन्म गुर्जरप्रान्ते पोरबन्दरे अभवत्। अक्तूबरमासस्य द्वितीया तिथि अस्य जन्मदिवसः अस्ति।

महात्मा गांधी पर संस्कृत निबंध 5 वाक्य में

  • महात्मा गान्धी १८६९ तमे वर्षे अक्टोबर् २ दिनाङ्के गुजरातदेशस्य पोरबन्दर इति स्थाने जन्म प्राप्नोत्।
  • तस्य पूर्णनाम मोहनदास करमचन्दगान्धी आसीत्।
  • तस्य पितुः नाम करमचन्दगान्धी आसीत्।
  • मोहनदासस्य मातुः नाम पुतलीबाई आसीत् ।
  • महात्मागाँधी ‘ हरिजन ‘, ‘ नवजीवन ‘ इत्यादि मातृभाषासमाचार पत्र: ‘ यंगइंडिया ‘ आंग्लसमाचारपत्रेण इमं देशम् शिक्षितवान्।

महात्मा गांधी पर संस्कृत में निबंध 10 लाइन

  • महात्मा गांधी भारतस्य राष्ट्रपिता कथ्यते ।
  • अस्य महापुरुषस्य जन्म गुर्जरप्रान्ते पोरबन्दरे अभवत्।
  • अक्तूबरमासस्य द्वितीया तिथि अस्य जन्मदिवसः अस्ति।
  • तस्य महान् उपकारः परि विद्यते।
  • राष्ट्रपितुः महात्मनः गाँधीमहोदस्य प्रयत्ननेनैव भारतं स्वतन्त्रमभूत्।
  • महात्मा गाँधी इमं देशं स्वतन्त्रं विधाय अत्र प्रजातन्त्रशासनम् स्थापितवान्।
  • कस्तूरबा गान्धी महात्मा गान्धी इत्यस्य पत्नी आसीत्।
  • महात्मा गान्धी सत्यस्य अहिंसायाश्च उपासकः आसीत्।
  • तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः।

कुछ अन्य संस्कृत निबंध   :-

  • अस्माकं ग्रामः पर संस्कृत निबंध
  • Sanskrit Essay on My Country India
  • देशभक्ति पर संस्कृत निबंध

Leave a Comment Cancel reply

Save my name, email, and website in this browser for the next time I comment.

(PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma Gandhi In Sanskrit

mahatma gandhi essay sanskrit mein

महात्मा गांधी को भारत के सबसे बड़े स्वतंत्रता सेनानी के रूप में जाना जाता है जिन्होंने अहिंसा के रास्ते देश की आज़ादी की लड़ाई में बड़ा योगदान दिया था। यहाँ हम संस्कृत भाषा में देश के इस महानायक पर निबंध शेयर कर रहे है।

About Mahatma Gandhi

mahatma gandhi essay sanskrit mein

महात्मा गांधी का जन्म 2 अक्टूबर 1869 को गुजरात के पोरबंदर नामक स्थान पर हुआ था। इनका पूरा नाम मोहनदास करमचंद गांधी था। इनके पिता का नाम करमचंद गांधी था। मोहनदास की माता का नाम पुतलीबाई था जो करमचंद गांधी जी की चौथी पत्नी थीं। मोहनदास अपने पिता की चौथी पत्नी की अंतिम संतान थे। गांधी जी ने भारत में स्वतंत्रता की लड़ाई के प्रमुख नेता थे जिन्होंने अहिंसा के मार्ग पर चल कर देश को ब्रिटिश शासन से आज़ाद कराने में अपना बड़ा योगदान दिया था।

इस आर्टिकल में हम गांधी जी पर एक विस्तृत निबंध संस्कृति भाषा में शेयर कर रहे है जो कि स्कूल में पढ़ाई कर रहे विद्यार्थियों को ध्यान में रख कर तैयार किया गया है।

Mahatma Gandhi Essay in Sanskrit- 10 Lines

(1) अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति।

(2) यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते।

(3) यशः शरीरेण ते सदा जीवन्ति।

(4) महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्।

(5) सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्।

(6) मनसि वचसि कर्मणि च तस्य एकता आसीत्।

(7) अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत।

(8) तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा।

(9) सः महापुरुषः अपरः बुद्धः आसीत्।

(10) सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

आपके लिये अन्य महत्वपूर्ण पोस्ट-

  • संस्कृत में कालिदास का निबंध

तुलसीदास पर निबंध संस्कृत

Mahatma Gandhi Nibandh in Sanskrit (Long Essay)

महात्मा गान्धिः भारतस्य राष्ट्रपिता कथ्यते । विश्ववन्द्यस्य प्रातःस्मरणीयस्यास्य महात्मनो जन्म काठियावाड़प्रदेश पोरबन्दरनामके स्थले एकोनसप्तत्यधिकाष्टादशशततमे खिस्तीयवर्षे अभवत् । अस्य पूर्ण नाम मोहनदासकर्मचन्दगान्धिः इत्यस्ति ।

आबाल्यादेव अयं सत्यवादी आसीत् । अस्य विवाहः कस्तूरबानाम्न्या धार्मिकमहिलया बभूव । कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः, परन्तु तत्र तेन संयमपूर्वक मांसमदिरापरिहारः कृतः । एवम् आत्मशुद्धिपूर्वक प्रावीण्यं लब्ध्वा स्वदेशं प्रतिनिवृत्य पुनः वृत्त्यर्थम् अफ्रीकां गतः । तत्रत्यानां भारतीयानाम् आंग्लशासकैः कृतां दुर्दशामवलोक्य तस्य हृदयं द्रवीभूतं, तदर्थं च तेन न्याययुद्धं प्रारब्धं येन तत्रत्यानां भारतीयानां दशा किञ्चित् परिष्कृता ।

तदनु भारतं प्रतिनिवृत्य. आंग्लशासने भारतीयजनानां कष्टानि दृष्ट्वा तेन सर्वं जीवनं भारतीयस्वातन्त्र्ययुद्धाय आहुतम् । तेन हरिजनोद्धारेण अन्यैश्चोपायैः भारतीयजनेषु ऐक्यभावः सञ्चारितः यतः संघट्टनेन ऐक्येन च विना आंग्लशासनात् मुक्तिः असंभवा आसीत् । तेन सम्यक् ज्ञातं यत् महत्या आंग्लशासनशक्त्या अहिंसयैव योद्धुं शक्यते न हिसया। अतएव तेन अहिंसकैः असहयोगान्दोलनः आंग्लीया भारतशासनं त्यक्तुं विवशीकृताः । सः स्वयं सत्याचरणम् अकरोत् ।तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः । भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः । सर्वधर्मसमभावः तस्यान्दोलनस्य मूलमासीत् । स्वातन्त्र्ययुद्धे सः अनेकवारं कारागारे निगृहीतः । सर्वं भारतीयं तस्य प्रियम् आसीत्, दरिद्राणां दुःखिनां विपन्नानां च कष्टेन तस्य हृदयं द्रवीभूतम्, तेषामुत्थानाय तेन महान् प्रयत्नो विहितः । ग्रामोन्नतिरेव भारतस्य उन्नतिरिति तेन सत्यं प्रतिपादितम् ।।

अष्टचत्वारिंशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे जनवरीमासस्य त्रिशे दिवसे कस्यापि अविमृश्यकारिणः नाथूरामगोड्सेनाम्नो जनस्य गोलीप्रहारेण दिवंगतोऽयं महात्मा।

तस्य त्यागेन नीत्या च भारत स्वतन्त्रमभूत् । अद्यापि वयं तस्य नीतिमंनुसरन्त एव यदि भारतं निर्मातुं प्रयतामहे तदैव साफल्यं प्राप्स्यामः ।

महात्मा गांधी पर संस्कृत में निबंध- DOWNLOAD PDF HERE

For Latest Update Please join Our Social media Handle

Related Posts:

  • Hindi pedagogy Notes (Topic Wise Complete Notes) For…
  • रस, छंद एवं अलंकार संपूर्ण जानकारी | Ras Chhand…
  • MP TET 2020: Paryavaran Questions For Samvida…
  • {PDF*} India's Latest Ranking In Various Indexes…
  • हिंदी भाषा शिक्षण की विधियाँ नोट्स (Hindi Teaching…
  • संस्कृत निबंध: Essay on Diwali In Sanskrit || Long &…

2 thoughts on “(PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma Gandhi In Sanskrit”

thank you for sharing this essay… this helps me lot????

Thanks for sharing Mahatma Gandhi Essay In Sanskrit. It’s well written and helps me to teach my children🙏

Leave a Comment Cancel reply

Save my name, email, and website in this browser for the next time I comment.

महात्मा गांधी पर निबंध संस्कृत में | Mahatma Gandhi Essay in Sanskrit

महात्मा गांधी पर निबंध संस्कृत में | Mahatma Gandhi Essay in Sanskrit

Table of Contents

महात्मा गांधीः भारतस्य महापुरुषः चरित्रस्य च अद्वितीयस्य अद्भुतस्य च अदर्शनीयस्य च व्यक्तिः आसीत्। तस्य पूर्णनाम मोहनदास करमचन्द गांधी इति। तस्य जन्मस्थानं पोरबंदरं गुजरात प्रान्ते असीत्, तस्य पिता राजकुमार करमचन्द गांधी नाम्ना वयोवृद्धोऽभूत्, अनुत्तराधिकारित्वात् तस्य प्राप्त्यै तस्य पुत्रम् मोहनदासं वत्समच्छादयामास।

महात्मा गांधी (Mahatma Gandhi) अपूर्वं धर्मिकः आसीत्। तस्य धर्मः सर्वाः प्राणिभ्यः समं भवति, यस्मिन् पर्यन्ते जीवन्ति ते सर्वे भवन्ति। तस्मात् तस्य विचारः एवासीत् कर्म च स्वयं कुर्वन् करोति च अस्ति। तस्य कर्म सत्यग्रह इति उच्यते। सत्यग्रहः सत्यस्य अग्रहः, तस्य आह्वानम् अर्थपूर्वकं नास्ति, यो हि सत्यम् प्रतिपद्यते स आपद्यते। सत्यग्रहेण तस्य समाजे सुधारणं सम्भवति।

महात्मा गांधी (Mahatma Gandhi) यौवने सम्पूर्णानं पठन्नवसत्तः अध्ययनं च चक्रे। स्नातकस्य समये इंग्लैण्डनगरं प्रविष्टवान्। तत्र तस्य प्राप्ताः सामान्या विद्याः विद्यालये पाठ्यन्ते। तस्य यथा ध्यानं च साधनं च उपपादितम्, अध्यात्मिके जीवने संग्रामपर्यन्तम् च प्रयोजनं आसीत्। तस्मात् तस्य युवककाले तस्य परम प्राथम्यं सत्यं प्रधानं अस्ति इति संज्ञातुं आसक्तोऽभूत्।

तस्य विद्यालयपठनकाले तस्य पर्यायः परिचयोऽभूत्। तस्य पुत्रः पुत्राणां प्रति अध्यापकत्वं चक्रे, तस्य पत्नी सत्यानन्द नाम्नी आसीत्। तस्य दारिद्र्यकाले संयमव्रतव्रतधर्ममाचरन् तस्य आत्मबलं च संचयामास।

तस्मात् तस्य परिपूर्णतमं कार्यं वर्धन्ती च दानकार्यं अस्ति। तस्य वयस्या स्वतन्त्रता संग्रामान्नायकी इति प्रख्याता आसीत्। तस्मात् तस्य उपवास और अहिंसा इत्येते योगशास्त्राणि आचर्ययुक्तानि आसन्। तस्मात् तस्य परिपूर्णतमे कार्ये यदी पराजयः प्राप्तः तदा तस्य प्राणान्तिककाले आहार अनिवार्यः इति संकल्पः अस्ति।

महात्मा गांधीः भारतस्य स्वतन्त्रतायाः सन्देशिनः एव आसीत्। भारतस्य स्वतन्त्रतायाः प्रतिपादनं कार्यमस्ति इति तस्य यत्नो अस्ति। तस्मात् तस्य सत्याग्रहक्रियाः स्वतन्त्रतायाः प्रतिपादने योग्याः भवन्ति इति तस्य विचारः आसीत्। तस्य प्राचीनं भारतस्य राष्ट्रीयं वस्त्रं धारणीयमिति निर्णीयते।

महात्मा गांधीः बन्दी मौजस्य एकस्मिन गावन्तरे स्वतन्त्रता संग्रामं आरब्धवान्। तत्र तस्य सत्याग्रहे योग्याः भवन्ति, तस्य क्रियाः प्रशंसनीयाः अभूवन्। तस्य गांधीजी इत्यपेक्षितस्य नामनः प्राप्तमस्ति।

तस्य वयस्यासु स्वतन्त्रतायाः सन्देशः निरन्तरं विस्तारं आरब्धवान्। तस्य अखिलभारतीय स्वतन्त्रतासदस्य स्थापनायै कयारों क्रमणिकाः निर्यातिताः।

महात्मा गांधीः विश्वासं प्रति आपृच्छन्, “सत्यमेव जयते” इति नामन्यं निरूपयामास। तस्य सत्याग्रहक्रियाः सर्वे आम्लानिर्वाचनीयाः आसन्। तस्मात् तस्य अन्तः समये भारतस्य स्वतन्त्रतायाः सङ्ग्रामप्राथम्यं च अधिकं आदाय योग्यं साधयामास। तस्मात् तस्य अद्वितीया भारतीय स्वतन्त्रता च स्वतन्त्रतासदनम् अपि साक्षरता च प्राप्ताः आसन्।

महात्मा गांधी (Mahatma Gandhi) भारतीयस्य आदर्शः आसीत्। तस्य शीलं और आचरणं सर्वेषाम् आदर्शं आसीत्। तस्य योग्यता, सत्याग्रहक्रियाः, अहिंसा, और समर्पणभावः उत्तमा आदर्शाणि आसन्।

महात्मा गांधीः आत्मा ब्रह्म इति विश्वासं प्रति आध्यात्मिकं आदरणीयं च आचरणं स्थापयामास। तस्मात् तस्य जीवने आध्यात्मिकस्य पर्यायोऽपि आसीत्। तस्य जीवने भगवद्गीतायाः वाणी अद्वितीयं महत्त्वं अपादयामास।

महात्मा गांधीः भारतीयानां मातृभूमौ श्रद्धा आचरणीया च आचरणं स्थापयामास। तस्य प्रत्यक्षे निष्कल्मषं जीवनं साक्षात्करोति।

महात्मा गांधी (Mahatma Gandhi) आत्मकल्याणाय और समाजकल्याणाय तस्य कार्याः अद्वितीयाः आसन्। तस्मात् तस्य प्रत्येके क्रियायाः सामर्थ्यं आसीत् भारतीयसमाजस्य सामर्थ्याय योग्यमिति तस्य विचारः आसीत्।

महात्मा गांधीः अद्भुतं प्रेमं प्रति सामाजिकाः दृष्टिकोणाः प्रतिपादयामासुः। तस्मात् तस्य संगठनेषु नारीस्वतन्त्रतायाः समर्थनं च संगठितं आसीत्।

महात्मा गांधीः सर्वेभ्यः प्रेमप्रतिपादने योग्यः आसीत्। तस्मात् तस्य प्रेमदर्शने सर्वे भवन्ति।

महात्मा गांधीः विश्वमानवतायाः आदर्शः आसीत्। तस्य जीवने भारतीयानां स्वतन्त्रतायाः प्रति अद्वितीयं सेवाभावः अपादयामास।

महात्मा गांधी (Mahatma Gandhi) यथा धीरो द्रुमाः पुनरायन्ति तथा तस्य आदर्शाः योग्यः पुनरायन्ति। तस्य योग्यता, उपकारी भावना, और सच्चे सामर्थ्यस्य प्रतिपादने योग्यं अस्ति।

महात्मा गांधीः अद्भुतानि आदर्शाणि प्रतिपादयामास। तस्य शीलं और आचरणं सर्वेषाम् आदर्शं आसीत्। तस्य योग्यता, सत्याग्रहक्रियाः, अहिंसा, और समर्पणभावः उत्तमा आदर्शाणि आसन्।

महात्मा गांधी (Mahatma Gandhi) सर्वेभ्यः प्रेमप्रति सामाजिकाः दृष्टिकोणाः प्रतिपादयामासुः। तस्मात् तस्य प्रेमदर्शने सर्वे भवन्ति।

Also Read:- Essay On Lal Bahadur Shastri

महात्मा गांधी पर 10 लाइन संस्कृत में | Mahatma Gandhi Par 10 Lines Sanskrit Me

1. महात्मा गांधी एक: महापुरुष: आसीत्।

2. स: अस्माकं राष्ट्रपिता अस्ति।

3. तस्य पूर्ण नाम मोहनदास करमचंद गांधी अस्ति।

4. तस्य जन्म गुजरातप्रवेशस्य पोरबंदरनामक नगरं १८६९(1869) तमे ख्रीस्ताब्दे अक्टूबर मासस्य द्वितीयायां तिथौ अभवत्।

5. तस्य पितुः नाम करमचंद गांधी मातुश्च पुतलीबाई आसीत्।

6. तस्य पत्नी कस्तूरबा एका धामिका पतिव्रतानारी आसीत्।

7. महात्मा गांधी महोदय: बाल्यकालादेव एकः सरलः बालक: आसीत्।

8. सः सदा सत्यम् वदति स्म।

9. उच्चशिक्षायै सः आंग्लदेशमगच्छत्।

10. स्वदेशमागत्य सः स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः।

Read More:- Mahatma Gandhi Essay in Sanskrit

Leave a Comment Cancel reply

Save my name, email, and website in this browser for the next time I comment.

mahatma gandhi essay sanskrit mein

महात्मा गांधी संस्कृत निबंध- Essay on Mahatma Gandhi in Sanskrit

In this article, we are providing information about Mahatma Gandhi in Sanskrit- महात्मा गान्धि | महात्मा गांधी संस्कृत निबंध, Essay on Mahatma Gandhi in Sanskrit Language.

जरूर पढ़े- 10 Lines on Mahatma Gandhi in Hindi

महात्मा गान्धिः भारतस्य राष्ट्रपिता कथ्यते । विश्ववन्द्यस्य प्रातःस्मरणीयस्यास्य महात्मनो जन्म काठियावाड़प्रदेश पोरबन्दरनामके स्थले एकोनसप्तत्यधिकाष्टादशशततमे खिस्तीयवर्षे अभवत् । अस्य पूर्ण नाम मोहनदासकर्मचन्दगान्धिः इत्यस्ति ।

आबाल्यादेव अयं सत्यवादी आसीत् । अस्य विवाहः कस्तूरबानाम्न्या धार्मिकमहिलया बभूव । कुशाग्रबुद्धिरयं विधिशास्त्रस्योच्चशिक्षा प्राप्तुं विदेशं गतः, परन्तु तत्र तेन संयमपूर्वक मांसमदिरापरिहारः कृतः । एवम् आत्मशुद्धिपूर्वक प्रावीण्यं लब्ध्वा स्वदेशं प्रतिनिवृत्य पुनः वृत्त्यर्थम् अफ्रीकां गतः । तत्रत्यानां भारतीयानाम् आंग्लशासकैः कृतां दुर्दशामवलोक्य तस्य हृदयं द्रवीभूतं, तदर्थं च तेन न्याययुद्धं प्रारब्धं येन तत्रत्यानां भारतीयानां दशा किञ्चित् परिष्कृता ।

तदनु भारतं प्रतिनिवृत्य. आंग्लशासने भारतीयजनानां कष्टानि दृष्ट्वा तेन सर्वं जीवनं भारतीयस्वातन्त्र्ययुद्धाय आहुतम् । तेन हरिजनोद्धारेण अन्यैश्चोपायैः भारतीयजनेषु  ऐक्यभावः सञ्चारितः यतः संघट्टनेन ऐक्येन च विना आंग्लशासनात् मुक्तिः असंभवा आसीत् । तेन सम्यक् ज्ञातं यत् महत्या आंग्लशासनशक्त्या अहिंसयैव योद्धुं शक्यते न हिसया। अतएव तेन अहिंसकैः असहयोगान्दोलनः आंग्लीया भारतशासनं त्यक्तुं विवशीकृताः । सः स्वयं सत्याचरणम् अकरोत् ।तेन भारतीयाः स्वदेशिवस्तूनां प्रयोगाय विदेशिवस्तूनां परित्यागाय च प्रतिबोधिताः । भारतीयतां भारतीयगौरवं च जनमानसे प्रतिबोधयितुं तेन संस्कृतज्ञानस्य महत्त्वं ख्यापित हिन्दीभाषायाः प्रयोगश्च प्रसारितः । सर्वधर्मसमभावः तस्यान्दोलनस्य मूलमासीत् । स्वातन्त्र्ययुद्धे सः अनेकवारं कारागारे निगृहीतः । सर्वं भारतीयं तस्य प्रियम् आसीत्, दरिद्राणां दुःखिनां विपन्नानां च कष्टेन तस्य हृदयं द्रवीभूतम्, तेषामुत्थानाय तेन महान् प्रयत्नो विहितः । ग्रामोन्नतिरेव भारतस्य उन्नतिरिति तेन सत्यं प्रतिपादितम् ।।

अष्टचत्वारिंशदधिकैकोनविंशतिशततमे खिस्तीयवर्षे जनवरीमासस्य त्रिशे दिवसे कस्यापि अविमृश्यकारिणः नाथूरामगोड्सेनाम्नो जनस्य गोलीप्रहारेण दिवंगतोऽयं महात्मा।

तस्य त्यागेन नीत्या च भारत स्वतन्त्रमभूत् । अद्यापि वयं तस्य नीतिमंनुसरन्त एव यदि भारतं निर्मातुं प्रयतामहे तदैव साफल्यं प्राप्स्यामः ।

#  Mahatma Gandhi Essay in Sanskrit Language #  Mahatma Gandhi par Sanskrit mein Nibandh

गणतंत्र दिवस पर निबंध संस्कृत में- Essay on Republic Day in Sanskrit

दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit

ध्यान दें – प्रिय दर्शकों Essay on Mahatma Gandhi in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे ।

Leave a Comment Cancel Reply

Your email address will not be published. Required fields are marked *

mahatma gandhi essay sanskrit mein

Essay on mahatma gandhi in sanskrit | महात्मा गांधी पर संस्कृत में निबंध

Essay on mahatma gandhi in sanskrit | महात्मा गांधी पर संस्कृत में निबंध

भारते प्रायः “राष्ट्रपिता” इति उल्लिखितः महात्मा गान्धी राजनीति-आध्यात्म-नागरिक-अधिकार-क्षेत्रेषु स्मारकीयः व्यक्तिः आसीत् । तस्य जीवनं शिक्षा च जगति अमिटं चिह्नं त्यक्त्वा असंख्यव्यक्तिं आन्दोलनानि च प्रेरितवान् । अस्मिन् निबन्धे वयं अस्य विलक्षणस्य नेतारस्य जीवनं, सिद्धान्तान्, प्रभावं च अन्वेषयिष्यामः ।

Table of Contents

प्रारम्भिक जीवन एवं शिक्षा | Essay on mahatma gandhi in sanskrit

१८६९ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य गुजरातस्य तटीयनगरे पोरबन्दरे जन्म प्राप्य मोहनदास करमचन्दगान्धी गहनधार्मिकहिन्दुपरिवारे पालितः । तस्य पालनपोषणं नैतिकमूल्येषु सिद्धान्तेषु च मग्नम् आसीत् । गान्धी बुद्धिस्य प्रारम्भिकचिह्नानि, धर्मस्य गहनभावना च प्रदर्शितवान् ।

भारते प्रारम्भिकशिक्षां समाप्य गान्धी १८८८ तमे वर्षे विधिशास्त्रस्य अध्ययनार्थं इङ्ग्लैण्डदेशं प्रति जहाजेन प्रस्थितवान् । एषा यात्रा तस्य आरक्षितयुवकात् न्यायस्य शक्तिशालिनः पक्षधरः इति परिवर्तनस्य आरम्भः अभवत् । लण्डन्नगरे सः पाश्चात्यविचारैः संस्कृतिभिः च परिचितः अभवत्, येन तस्य बौद्धिकक्षितिजं बहु विस्तृतं जातम् ।

Essay on mahatma gandhi in sanskrit | महात्मा गांधी पर संस्कृत में निबंध

ALSO READ: kim shabd roop tino lingo mein | किम् शब्द रूप तीनों लिंगों में

दक्षिण आफ्रिका – जागरणम्

गान्धी इत्यस्य जीवने महत्त्वपूर्णं परिवर्तनं जातम् यदा सः १८९३ तमे वर्षे वकिलरूपेण कार्यं कर्तुं दक्षिण आफ्रिकादेशम् आगतः । सः न जानाति स्म यत् अयं अध्यायः तस्य भविष्यस्य गहनरूपेण स्वरूपं निर्मास्यति इति । दक्षिण आफ्रिकादेशे गान्धी न केवलं भारतीयानां अपितु अन्येषां गैर-यूरोपीयसमुदायानाम् अपि प्रति व्यापकजातीयभेदभावस्य अन्यायस्य च सामनां कृतवान्

एषः अनुभवः गान्धीं बहु प्रभावितं कृतवान्, तस्य मनसि नागरिकाधिकारस्य अनुरागः उत्पन्नः । सः दक्षिणाफ्रिकादेशे भारतीयानां कार्यस्य समर्थनं कर्तुं आरब्धवान्, तस्य सत्याग्रहस्य अथवा अहिंसकप्रतिरोधस्य दर्शनस्य जन्मनः चिह्नं कृतवान् ।

सत्यग्रहस्य जन्म | Essay on mahatma gandhi in sanskrit

सत्याग्रह इति गान्धिना कल्पितं पदं “सत्यबलम्” अथवा “आत्मबलम्” इति अनुवादयति । अन्यायस्य अहिंसकप्रतिरोधस्य वकालतम् अकरोत् इति एकः नवीनः अवधारणा आसीत् । गान्धी इत्यस्य मतं आसीत् यत् व्यक्तिः हिंसायाः आश्रयं विना उत्पीडनस्य प्रतिरोधं कर्तुं शक्नोति । सत्याग्रहस्य उद्देश्यं अत्याचारिणां नैतिकविवेकं जागृत्य शान्तिपूर्णसाधनेन सकारात्मकपरिवर्तनं कर्तुं आसीत् ।

१९१५ तमे वर्षे गान्धी सत्याग्रहसिद्धान्तैः सज्जः स्वदेशं भारतं प्रत्यागतवान् । सः एतान् सिद्धान्तान् आङ्ग्लशासनात् भारतीयस्वतन्त्रतायाः संघर्षे प्रयोक्तुं आरब्धवान् । तस्य पद्धतयः बहिष्कारः, असहयोगः, नागरिकाज्ञापालनम्, अनशनं च आसीत् ।

लवण मार्च एवं नागरिक अवज्ञा

गान्धिनः भारतस्य स्वातन्त्र्ययुद्धे एकः प्रतिष्ठितः घटनाः आसीत् १९३० तमे वर्षे लवणमार्चः ।सः अनुयायिनां समूहस्य नेतृत्वं कृत्वा स्वस्य लवणं निर्मातुं अरबसागरं प्रति २४० माइलपर्यन्तं भ्रमणं कृतवान्, लवणस्य उत्पादनविक्रययोः आङ्ग्लैकाधिकारं अवहेलयन् . एतत् नागरिकाज्ञापालनस्य कार्येण राष्ट्रं प्रेरितम्, भारतीयस्वतन्त्रता-आन्दोलनस्य प्रति वैश्विकं ध्यानं च आकर्षितम् ।

लवणयात्रायाः उदाहरणं गान्धिनः अहिंसायाः प्रति अविचलप्रतिबद्धतायाः, राजनैतिकपरिवर्तनस्य साधनरूपेण अभवत् । सः मन्यते स्म यत् पीडकः पीडितः च उभौ व्यवस्थायाः शिकारौ स्तः, शान्तिपूर्णप्रतिरोधेन अत्याचारिणः अन्तःकरणं जागृतुं पीडितानां कर्तव्यम् अस्ति

गान्धी की सरलता तथा आत्मनिर्भरता

आजीवनं गान्धी यत् प्रचारं करोति स्म तत् एव आचरति स्म । सः गृहे निर्मितं खादीवस्त्रं धारयन् साम्प्रदायिक-आश्रमेषु निवसन् सरलं तपस्वी च जीवनशैलीं स्वीकृतवान् । तस्य भौतिकवादस्य प्रत्याख्यानं, आत्मनिर्भरतायाः प्रतिबद्धता च केवलं प्रतीकं न आसीत्; ते तस्य गहनं प्रत्ययं प्रतिबिम्बयन्ति स्म यत् यथार्थं स्वातन्त्र्यं केवलं भौतिककामान् मुक्त्वा एव प्राप्तुं शक्यते ।

गान्धिनः कतकचक्रं चरखा वा आर्थिकस्वाश्रयस्य ग्राम्य-उद्योगानाम् पुनरुत्थानस्य च प्रतीकं जातम् । सः मन्यते स्म यत् राष्ट्रस्य समृद्धिः तस्य ग्राम्यजनसङ्ख्यायाः आजीविकाप्रदानक्षमतायाः उपरि निर्भरं भवति ।

सामाजिक न्यायस्य चॅम्पियन

गान्धी इत्यस्य न्याययुद्धं राजनैतिकस्वतन्त्रतासङ्घर्षात् परं विस्तृतम् आसीत् । सः समाजसुधारस्य दृढतया वकालतम् अकरोत्, अस्पृश्यतायाः, जातिभेदस्य च दुष्टतायाः उन्मूलनार्थं अथकं कार्यं कृतवान् । सः प्रत्येकस्य मानवस्य जाति-सामाजिक-स्थिति-अपेक्षया समान-गौरव-विषये विश्वासं करोति स्म ।

विरासत एवं प्रभाव

भारते विश्वे च महात्मागान्धिनः प्रभावः अप्रमेयः अस्ति। तस्य अहिंसायाः दर्शनेन वैश्विकरूपेण नागरिकाधिकार-आन्दोलनानि प्रेरितानि, यत्र मार्टिन् लूथर किङ्ग्-जूनियर-गान्धी-महोदयस्य नेतृत्वे अमेरिकन-नागरिक-अधिकार-आन्दोलनम् अपि अस्ति

१९४७ तमे वर्षे गान्धिनः स्वप्नं साकारं कृत्वा अन्ततः भारतं आङ्ग्लशासनात् स्वातन्त्र्यं प्राप्तवान् । तथापि सः स्वतन्त्रभारतस्य साक्षी भवितुं न जीवितवान् यस्य कृते सः अथकं कार्यं कृतवान् । दुःखदं यत् १९४८ तमे वर्षे जनवरीमासे ३० दिनाङ्के गान्धी इत्यस्य सिद्धान्तैः सह असहमतेन कट्टरपंथीना हत्या कृता ।

mera priya neta mahatma gandhi nibandh

निगमन | महात्मा गांधी पर संस्कृत में निबंध |  Essay on mahatma gandhi in sanskrit

Essay on mahatma gandhi in sanskrit, उपसंहारः महात्मा गान्धी केवलं राजनैतिकनेता नासीत्; सः नैतिकः आध्यात्मिकः च मार्गदर्शकः आसीत् यः मानवतायाः कृते स्थायिविरासतां त्यक्तवान् । सत्यं, अहिंसा, सामाजिकन्यायः च प्रति तस्य प्रतिबद्धता पीढयः प्रेरयति एव । गान्धिनः जीवनं शिक्षा च शान्तिपूर्णसाधनेन सकारात्मकपरिवर्तनं प्राप्तुं शक्यते, सत्येन प्रेम्णा च सज्जतायाः व्यक्तिस्य शक्तिः जगतः परिवर्तनं कर्तुं शक्नोति इति कालातीतं स्मारकरूपेण कार्यं करोति तस्य विरासतः आशायाः दीपरूपेण, मानवीयभावनायाः स्थायिबलस्य प्रमाणरूपेण च जीवति ।

2 thoughts on “Essay on mahatma gandhi in sanskrit | महात्मा गांधी पर संस्कृत में निबंध”

  • Pingback: All Planets name in hindi and english
  • Pingback: Mera priya vaigyanik essay in hindi

Leave a Comment Cancel reply

Save my name, email, and website in this browser for the next time I comment.

Academia.edu no longer supports Internet Explorer.

To browse Academia.edu and the wider internet faster and more securely, please take a few seconds to  upgrade your browser .

Enter the email address you signed up with and we'll email you a reset link.

  • We're Hiring!
  • Help Center

paper cover thumbnail

Sanskrit Literature: A Source of Inspiration for Mahatma Gandhi

Profile image of Dhananjay Vasudeo  Dwivedi

Related Papers

International Journal of Trend in Scientific Research and Development

mahatma gandhi essay sanskrit mein

nidhi singh

The Criterion: An International Journal in English

Dr Aayushee Garg

Bradley Clough

Lokbharati Prakashan

Mohandas Karamchand Gandhi was born on the 2nd October, 1869 in Porbandar (then situated in Saurashtra). It is a fact universally acknowledged that in his person, he incarnated action, truth, duty and values. This was something that he had inherited naturally from his mother, Putlibai and his father, Karamchand. One of the first important incidents of Gandhi’s life had taken place as soon as he began his education. He had mis-spelt the word, KETTLE. The teacher advised him to correct his mistake by copying from his neighbor, and Mohan disobeyed him. This is where his character had begun to take shape. Truth and non-violence laid the foundation for his life. Truth remained the fundamental measure of his life just as action remained his deity. The nomenclature for his own life, in his own words had been his “experiments with truth.” The only possible medium to conduct these experiments had been non-violence. Non-violence was reflected his intention, his word and action, expressed in the way he led his life. It was the keystone to his political, social, financial and personal life.

Faisal Devji

FD: Gandhi understood that self-interest, whether in its individual or collective form, represents the basic category of liberal politics. He also realised that it is not something given to us by nature but has to be set in place through considerable effort. Since interest conceived as ownership was tied to the regime of private property, however, it could only have a marginal existence in a place like India, where property and so ownership had not yet come to define all social relations. This meant that Indian social relations were often marked by modes of behaviour and practice, both violent and non-violent, that could not be accommodated within the logic of interest. Instead of trying to eliminate these altogether, which he thought an impossible task, Gandhi wanted to purify and expand them as forms of disinterest and altruism that deployed sacrifice in the cause of non-violence. He argued that all societies were in fact founded upon such sacrificial or disinterested relations, i...

Mahatma Gandhi's Philosophy and the Globalised World

Sarika Goyal

Mohan Das Karam Chand Gandhi is remembered as an ascetic and a political leader who protested against the colonial rule with truth, love, non-violence, peace and austere living. Earning the title of Mahatma-a kind hearted, all encompassing, self-sacrificing, devoted, philanthropist, chaste and benevolent soul, he guided the path of many international leaders against oppression and subjugation. The enlightened being undertook a spiritual odyssey into the realms of the absolute through detachment, ahimsa, truth, love and magnanimity of heart and ambition. The present paper seeks to explore some influences during this spiritual voyage towards the attainment of moksha. It includes a study of a few native and foreign influences that lit up the radiance of his spiritual heritage within his inert mind and soul and that further ignited his quest to know the absolute from his own native scriptures, religious leaders and poets. The paper will also analyse whether this religious learning had a personal aim or was meant for some larger ideal. The bonjour into deeper recesses of Hinduism with a study of The Gita, Ramayana, Jain teachings & Western thought and translations find an echo in this paper.

Kathiresan Balasubramanian

Patrick S. O'Donnell

RELATED PAPERS

International Journal of Scientific and Research Publications (IJSRP)

Mr. A.G. Amarasinghe - University of Kelaniya

Revista Saber Ciencia Y Libertad

ANDRES GONZALEZ SERRANO

JPPI (Jurnal Penelitian Pendidikan Indonesia)

Donna Sampaleng

International Journal of Yoga

Ameer Hamza

The British journal of general practice : the journal of the Royal College of General Practitioners

Lydia R M French

2009 IEEE International Symposium on Parallel & Distributed Processing

Matthew Wong

British Journal of Nutrition

Shiping Bai

Jordi Oliver Manera

Dansk Universitetspædagogisk Tidsskrift

Rikke Toft Nørgård

aldi probiotik

Jihandika Nurul Timorani

Sara Davison

Saudi Journal of Biological Sciences

Dr. Khalid Ali Khan

International Journal of Environmental Research and Public Health

Pablo Felipe Luna Villouta

Value in Health

Adina Turcu-Stiolica

Springer Fachmedien Wiesbaden eBooks

David Wineroither

Jurnal Ilmu Pendidikan

Saida Hanum

American Journal of Community Psychology

john fray gonzalez

k lakshmi prasanna

Jocelyn Siplon

Evaluation and Program Planning

The Japanese Journal of Ergonomics

Fibonacci: jurnal pendidikan matematika dan matematika

viarti eminita

Pharmacy Education

See More Documents Like This

RELATED TOPICS

  •   We're Hiring!
  •   Help Center
  • Find new research papers in:
  • Health Sciences
  • Earth Sciences
  • Cognitive Science
  • Mathematics
  • Computer Science
  • Academia ©2024

IMAGES

  1. Essay On Mahatma Gandhi In Sanskrit

    mahatma gandhi essay sanskrit mein

  2. Reflection Essay: Essay on mahatma gandhi in sanskrit

    mahatma gandhi essay sanskrit mein

  3. Essay On Mahatma Gandhi In Sanskrit

    mahatma gandhi essay sanskrit mein

  4. मम प्रिय: नेता संस्कृत निबंध

    mahatma gandhi essay sanskrit mein

  5. Essay On Mahatma Gandhi In Sanskrit

    mahatma gandhi essay sanskrit mein

  6. 5 lines about mahatma gandhi in sanskrit Archives

    mahatma gandhi essay sanskrit mein

VIDEO

  1. महात्मा गांधी पर निबंध/महात्मा गांधी पर 15 लाइन/essay on Mahatma Gandhi/Mahatma Gandhi Essay l

  2. 20 lines on Mahatma Gandhi in english|Mahatma Gandhi 20 lines in english|Essay on Mahatma Gandhi

  3. 10 Lines On Mahatma Gandhi in English

  4. The Essay|| Mahatma Gandhi || nibandh|| hindi and english translate#essay

  5. 10 lines about Mahatma Gandhi. Essay on Mahatma Gandhi. #mahatmagandhi #mahatmagandhibiography

  6. Essay on "Mahatma Gandhi" #independenceday

COMMENTS

  1. Mahatma Gandhi - Sanskrit Wisdom

    Mahatma Gandhi is one of the most famous leaders of India. Mohandas Karamchand Gandhi is his full name. Porbandar, Gujarat is his birthplace. He was born on 2 October 1869. His mother’s name was Putalibai and his father’s name was Karamchand. His wife’s name is Kasturba. He studied in Rajkot.

  2. Sanskrit Essay On Mahatma Gandhi (महात्मा गाँधी संस्कृत निबंध)

    essays Sanskrit Essay On Mahatma Gandhi(महात्मा गाँधी संस्कृत निबंध) Sanskrit Slokas December 18, 2018 0 Comment 0 771.

  3. महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit

    SHARE: Admin. BLOGGER: 17. महात्मा गांधी संस्कृत निबंध। Essay on Mahatma Gandhi in Sanskrit : महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्त्। भारताय एव च प्राणान ...

  4. महात्मा गांधी पर संस्कृत निबंध | Sanskrit Essay On Mahatma Gandhi

    यदि आप भी महात्मा गांधी पर संस्कृत में निबंध लिखना और पढ़ना सीखना चाहते हैं तो आप बिल्कुल सही जगह पर आए हैं। क्योंकि इस लेख में आपको Sanskrit essay on Mahatma

  5. (PDF) महात्मा गांधी का निबंध संस्कृत में | Essay on Mahatma ...

    Essay on Mahatma Gandhi In Sanskrit: क्या आप संस्कृत भाषा में महात्मा गांधी जी का निबंध खोज रहे हैं? तब आप सही स्थान पर हैं।

  6. महात्मा गांधी पर निबंध संस्कृत में | Mahatma Gandhi Essay in ...

    महात्मा गांधी (Mahatma Gandhi) अपूर्वं धर्मिकः आसीत्। तस्य धर्मः सर्वाः प्राणिभ्यः समं भवति, यस्मिन् पर्यन्ते जीवन्ति ते सर्वे भवन्ति। तस्मात् तस्य विचारः

  7. महात्मा गांधी संस्कृत निबंध- Essay on Mahatma Gandhi in Sanskrit

    दीपावली संस्कृत निबंध- Essay on Diwali in Sanskrit. ध्यान दें– प्रिय दर्शकों Essay on Mahatma Gandhi in Sanskrit आपको अच्छा लगा तो जरूर शेयर करे ।

  8. Essay on mahatma gandhi in sanskrit

    प्रारम्भिक जीवन एवं शिक्षा | Essay on mahatma gandhi in sanskrit. १८६९ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के भारतस्य गुजरातस्य तटीयनगरे पोरबन्दरे जन्म प्राप्य मोहनदास ...

  9. Sanskrit Literature: A Source of Inspiration for Mahatma Gandhi

    For him Sanskrit is the bedrock of Indian speech and literature and the artistic and cultural heritage of India. His views on various matters affecting human being have been directly or indirectly motivated by thoughts spread over in Sanskrit Literature. TRUTH For Mahatma Gandhi, Truth played a vital role in leading a respectful life.